References

RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Context
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Context
RājNigh, 13, 138.1
  kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /Context
RājNigh, 13, 139.2
  bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RājNigh, 13, 215.1
  perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā /Context