Fundstellen

BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Kontext
RAdhy, 1, 31.2
  vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //Kontext
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Kontext
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Kontext
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Kontext
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Kontext
RCūM, 15, 50.2
  nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //Kontext
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Kontext
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Kontext
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RHT, 18, 45.1
  yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /Kontext
RHT, 2, 7.1
  amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /Kontext
RHT, 2, 8.1
  kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /Kontext
RMañj, 1, 17.1
  nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /Kontext
RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Kontext
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Kontext
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Kontext
RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Kontext
RRÅ, R.kh., 1, 28.1
  gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /Kontext
RRÅ, R.kh., 2, 5.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /Kontext
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Kontext
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Kontext
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Kontext