References

BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Context
RAdhy, 1, 31.2
  vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //Context
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Context
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Context
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Context
RCint, 3, 224.1
  kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /Context
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Context
RCūM, 15, 50.2
  nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //Context
RCūM, 15, 69.1
  nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /Context
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Context
RCūM, 4, 70.2
  bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //Context
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RHT, 18, 45.1
  yāvadraktā bhavati hi gacchati nāgaṃ samuttārya /Context
RHT, 2, 7.1
  amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /Context
RHT, 2, 8.1
  kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /Context
RMañj, 1, 17.1
  nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /Context
RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Context
RMañj, 1, 35.1
  kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /Context
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Context
RRÅ, R.kh., 1, 27.1
  nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /Context
RRÅ, R.kh., 1, 28.1
  gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /Context
RRÅ, R.kh., 2, 5.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /Context
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Context
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Context
RRS, 11, 37.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Context
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Context