Fundstellen

BhPr, 1, 8, 113.1
  purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /Kontext
RCint, 8, 64.2
  tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet //Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RHT, 3, 14.2
  cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //Kontext
RHT, 3, 15.2
  dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //Kontext
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Kontext
RMañj, 6, 125.3
  sannipātārṇave magnaṃ yo'bhyuddharati dehinam //Kontext
RRĂ…, V.kh., 9, 124.1
  uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /Kontext