Fundstellen

BhPr, 1, 8, 86.1
  rasāyanārthibhir lokaiḥ pārado rasyate yataḥ /Kontext
BhPr, 1, 8, 164.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RAdhy, 1, 116.2
  svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ //Kontext
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Kontext
RājNigh, 13, 142.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RCint, 3, 56.1
  tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /Kontext
RCint, 3, 59.1
  viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /Kontext
RCint, 6, 78.2
  śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //Kontext
RCint, 6, 78.2
  śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //Kontext
RCūM, 4, 95.2
  evaṃ kṛte raso grāsalolupo mukhavānbhavet //Kontext
RHT, 2, 18.2
  svedena dīpito'sau grāsārthī jāyate sūtaḥ //Kontext
RPSudh, 3, 13.1
  lalitakāmavidhāvabhilāṣukaḥ sthavirako'pi ratau taruṇāyate /Kontext
RRÃ…, V.kh., 11, 34.2
  pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //Kontext
RRÃ…, V.kh., 4, 1.3
  satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ //Kontext
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Kontext
RRS, 11, 104.3
  nīrasānāmapi nÂṝṇāṃ yoṣā syātsaṃgamotsukā //Kontext
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext