References

RRS, 11, 32.1
  jīrṇābhrakaṃ tathā bījaṃ jīrṇasūtaṃ tathaiva ca /Context
RRS, 8, 12.0
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Context
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Context
RRS, 8, 16.2
  rañjanī khalu rūpyasya bījānāmapi rañjanī //Context
RRS, 8, 32.2
  mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate //Context
RRS, 8, 75.0
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Context
RRS, 8, 76.0
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate //Context
RRS, 8, 77.0
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Context
RRS, 8, 87.1
  susiddhabījadhātvādijāraṇena rasasya hi /Context