Fundstellen

RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /Kontext
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Kontext
RArṇ, 12, 69.1
  divyauṣadhyā rasenaiva rasendraḥ suravandite /Kontext
RArṇ, 12, 71.1
  bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ /Kontext
RArṇ, 12, 72.0
  tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī //Kontext
RArṇ, 12, 73.1
  divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /Kontext
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Kontext
RArṇ, 12, 82.2
  divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ //Kontext
RArṇ, 12, 86.2
  taṃ sūtaṃ mārayedbhadre gajāridivyakauṣadhī //Kontext
RArṇ, 12, 109.1
  tṛṇajyotiriti khyātā śṛṇu divyauṣadhī priye /Kontext
RArṇ, 12, 115.2
  ātape mriyate tapto raso divyauṣadhībalāt //Kontext
RArṇ, 12, 122.0
  athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //Kontext
RArṇ, 12, 156.0
  kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //Kontext
RArṇ, 12, 358.2
  vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //Kontext
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Kontext
RArṇ, 15, 139.3
  divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //Kontext