References

RArṇ, 12, 35.1
  mṛtasya dāpayennasyaṃ hastapādau tu mardayet /Context
RArṇ, 12, 124.1
  ākramya vāmapādena paśyedgaganamaṇḍalam /Context
RArṇ, 12, 145.2
  tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /Context
RArṇ, 7, 3.2
  tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //Context
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Context
RCint, 3, 113.1
  bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /Context
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Context
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Context
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Context
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Context
RHT, 3, 29.1
  no previewContext
RHT, 5, 35.2
  tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //Context
RMañj, 6, 33.2
  lavaṇaṃ varjayettatra śayītottānapādataḥ //Context
RMañj, 6, 34.2
  pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //Context
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Context
RMañj, 6, 240.1
  raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake /Context
RMañj, 6, 324.2
  haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //Context