References

RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 12, 2.1
  mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /Context
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Context
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Context
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Context
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Context