References

BhPr, 2, 3, 48.1
  bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit /Context
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Context
RAdhy, 1, 461.1
  etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit /Context
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Context
RArṇ, 16, 13.1
  vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase /Context
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Context
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Context
RCint, 6, 84.2
  ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //Context
RCint, 8, 62.1
  pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /Context
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Context
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 12, 2.1
  mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham /Context
RHT, 12, 8.2
  pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //Context
RHT, 3, 9.2
  sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //Context
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Context
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Context
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RMañj, 5, 66.2
  ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //Context
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Context
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RRÅ, V.kh., 1, 47.2
  tadabhāve surūpā tu yā kācit taruṇāṅganā //Context
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Context
RRÅ, V.kh., 12, 36.1
  yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /Context
RRÅ, V.kh., 13, 4.0
  dinaikaṃ mardayetkhalve yuktamamlena kenacit //Context
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Context
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Context
RRÅ, V.kh., 13, 81.1
  vyomasattvasya cūrṇaṃ tu yatkiṃciddhātucūrṇakam /Context
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Context
RRÅ, V.kh., 13, 100.2
  yatkiṃcic cāraṇāvastu tatastaṃ jārayedrase /Context
RRÅ, V.kh., 14, 20.2
  ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase //Context
RRÅ, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Context
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Context
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Context
RRS, 11, 13.2
  rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //Context
RRS, 5, 149.2
  ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //Context