References

RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Context
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Context
RRÅ, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Context
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Context
RRÅ, V.kh., 3, 83.2
  tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //Context
RRÅ, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Context
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Context
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Context