References

RCint, 7, 80.2
  guṭikā gurumārgeṇa dhmātā syād indusundarī //Context
RHT, 18, 53.2
  kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //Context
RHT, 18, 57.1
  hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /Context
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Context
RHT, 18, 65.1
  madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /Context
RHT, 18, 70.2
  tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //Context
RHT, 18, 76.1
  evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena /Context
RHT, 3, 19.1
  taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /Context
RPSudh, 1, 97.1
  bāhyadrutividhānaṃ hi kathyate gurumārgataḥ /Context
RPSudh, 1, 113.2
  aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ //Context
RPSudh, 2, 68.2
  khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //Context
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Context
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context