Fundstellen

RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RCūM, 11, 60.2
  kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RCūM, 12, 39.1
  madanasya phalodbhūtarasena kṣoṇināgakaiḥ /Kontext
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Kontext
RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Kontext
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Kontext
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RCūM, 14, 116.1
  kālalohena kāntena bhasmaitatparikalpayet /Kontext
RCūM, 14, 116.2
  anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //Kontext
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Kontext
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Kontext
RCūM, 14, 194.1
  tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /Kontext
RCūM, 14, 196.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 16, 74.2
  na sidhyati kalau sūtaḥ saṃśayena prakurvatām //Kontext
RCūM, 16, 85.2
  suvarṇasya ca bījāni vidhāya parijārayet //Kontext
RCūM, 3, 16.2
  vaiṇavībhiḥ śalākābhinirmitā grathitā guṇaiḥ //Kontext
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Kontext
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Kontext
RCūM, 4, 12.2
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Kontext
RCūM, 4, 15.1
  evameva prakartavyā tāraraktī manoharā /Kontext
RCūM, 4, 20.2
  rasena sāraṇāyantre tadīyā guṭikā kṛtā //Kontext
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Kontext
RCūM, 4, 62.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //Kontext
RCūM, 5, 34.1
  vitastyā saṃmitāṃ kāntalohena parinirmitām /Kontext
RCūM, 5, 38.2
  anena kārayedgandhadrutiṃ garbhadrutiṃ tathā //Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 57.2
  lehavat kṛtabarbūrakvāthena parimarditam //Kontext
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Kontext
RCūM, 5, 103.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RCūM, 5, 105.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
RCūM, 5, 108.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //Kontext
RCūM, 5, 113.1
  tattadviḍamṛdodbhūtā tattadviḍavilepitā /Kontext
RCūM, 5, 141.1
  kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /Kontext