References

RCint, 2, 8.0
  no previewContext
RCint, 2, 14.1
  āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ //Context
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 2, 18.2
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //Context
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Context
RCint, 2, 26.1
  sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /Context
RCint, 3, 120.1
  kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 158.1
  andhamūṣā tu kartavyā gostanākārasannibhā /Context
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Context
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Context
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Context
RCint, 6, 19.2
  lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //Context
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Context
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Context
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Context
RCint, 6, 59.1
  sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /Context
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Context
RCint, 8, 18.1
  mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /Context
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Context
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Context
RCint, 8, 106.1
  māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /Context
RCint, 8, 156.1
  ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Context