Fundstellen

RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Kontext
RPSudh, 1, 95.1
  bhastrikādvitayenaiva yāvadabhrakaśeṣakam /Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 128.1
  bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /Kontext
RPSudh, 10, 24.1
  nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt /Kontext
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Kontext
RPSudh, 10, 46.2
  vitastidvayamānena gartaṃ ceccaturasrakam /Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Kontext
RPSudh, 2, 40.2
  ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //Kontext
RPSudh, 2, 98.2
  bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 3, 64.1
  pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /Kontext
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Kontext
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Kontext
RPSudh, 4, 71.2
  lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //Kontext
RPSudh, 5, 71.2
  dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam //Kontext
RPSudh, 5, 86.2
  anenaiva prakāreṇa dvitrivāreṇa gālayet //Kontext
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Kontext
RPSudh, 5, 110.2
  viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //Kontext
RPSudh, 6, 12.1
  phullikā khaṭikā tadvat dviprakārā praśasyate /Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext