References

RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Context
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Context
RRÅ, R.kh., 8, 82.2
  yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 13, 42.1
  bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam /Context
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Context
RRÅ, V.kh., 18, 113.2
  evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //Context
RRÅ, V.kh., 18, 120.2
  tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //Context
RRÅ, V.kh., 18, 120.2
  tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 5, 31.1
  niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /Context
RRÅ, V.kh., 6, 66.1
  bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa /Context
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Context
RRÅ, V.kh., 6, 109.1
  svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 8, 116.2
  tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //Context
RRÅ, V.kh., 8, 127.1
  grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /Context
RRÅ, V.kh., 9, 60.1
  bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /Context
RRÅ, V.kh., 9, 101.1
  mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /Context