References

RCūM, 15, 1.1
  rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /Context
RHT, 11, 12.1
  nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /Context
RMañj, 6, 234.1
  rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /Context
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Context
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Context
RPSudh, 4, 57.1
  yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /Context
RRÅ, R.kh., 1, 22.3
  tattallokahitārthāya prakaṭīkriyate 'dhunā //Context
RRÅ, V.kh., 1, 8.1
  rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /Context
RRÅ, V.kh., 1, 11.1
  sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /Context
RRÅ, V.kh., 18, 97.1
  karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /Context
RRÅ, V.kh., 18, 98.1
  gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /Context
RRÅ, V.kh., 18, 98.2
  vārtikānāṃ hitārthāya mayā tatprakaṭīkṛtam //Context
RRÅ, V.kh., 20, 119.2
  muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //Context