References

BhPr, 1, 8, 44.1
  jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /Context
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Context
BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Context
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
RCūM, 11, 34.1
  śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RCūM, 15, 21.1
  itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Context
RRĂ…, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Context