References

BhPr, 1, 8, 14.2
  nirīkṣayāmāsa śivaḥ krodhena paripūritaḥ //Context
BhPr, 1, 8, 172.2
  suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ //Context
BhPr, 1, 8, 193.0
  yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //Context
BhPr, 2, 3, 22.2
  vanopalasahasreṇa pūrite puṭanauṣadham //Context
BhPr, 2, 3, 25.2
  vanopalasahasreṇa pūrṇe madhye vidhārayet //Context
BhPr, 2, 3, 32.1
  bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /Context
BhPr, 2, 3, 33.2
  kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //Context
BhPr, 2, 3, 36.1
  sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam /Context
BhPr, 2, 3, 63.1
  vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /Context
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Context
BhPr, 2, 3, 171.2
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam //Context
BhPr, 2, 3, 223.1
  tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /Context
BhPr, 2, 3, 223.2
  tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet //Context