Fundstellen

RArṇ, 10, 42.1
  aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /Kontext
RCint, 3, 9.2
  rājavṛkṣasya mūlasya cūrṇena saha kanyayā //Kontext
RCint, 8, 100.1
  āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye /Kontext
RMañj, 1, 24.1
  rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /Kontext
RMañj, 6, 336.2
  āragvadhaphalānmajjā vajrīdugdhena mardayet //Kontext
RPSudh, 6, 42.1
  triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /Kontext
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Kontext
RRÅ, R.kh., 8, 27.1
  tathaiva ca rājavṛkṣabhallātaiṣṭaṃkaṇena ca /Kontext
RRÅ, V.kh., 11, 20.2
  aṅkolī rājavṛkṣaśca tilaparṇī kumārikā //Kontext
RRÅ, V.kh., 20, 39.1
  pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /Kontext
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Kontext
ŚdhSaṃh, 2, 12, 187.1
  kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam /Kontext