Fundstellen

BhPr, 2, 3, 170.1
  kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /Kontext
RAdhy, 1, 66.2
  sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //Kontext
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Kontext
RAdhy, 1, 158.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //Kontext
RAdhy, 1, 164.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //Kontext
RAdhy, 1, 221.1
  śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /Kontext
RAdhy, 1, 247.1
  samastaṃ ca parito vastramṛtsnayā /Kontext
RAdhy, 1, 251.2
  vastramṛttikayā limpet samagramapi kumpakam //Kontext
RAdhy, 1, 274.2
  saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //Kontext
RAdhy, 1, 277.1
  bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /Kontext
RAdhy, 1, 281.2
  tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //Kontext
RAdhy, 1, 284.1
  vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /Kontext
RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Kontext
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Kontext
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Kontext
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Kontext
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Kontext
RAdhy, 1, 361.2
  kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //Kontext
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Kontext
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Kontext
RAdhy, 1, 423.1
  pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā /Kontext
RAdhy, 1, 445.2
  kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //Kontext
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Kontext
RMañj, 2, 24.2
  saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //Kontext
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Kontext
RMañj, 6, 69.1
  saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /Kontext
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Kontext
RRÅ, V.kh., 13, 38.3
  sarvato'ṅgulamānena vastramṛttikayā limpet //Kontext
RRÅ, V.kh., 19, 43.2
  vastramṛttikayā samyak kācakūpīṃ pralepayet //Kontext
RRÅ, V.kh., 8, 115.1
  samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /Kontext
RRS, 9, 33.1
  sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /Kontext
RSK, 1, 21.1
  saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /Kontext
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Kontext