References

BhPr, 2, 3, 170.1
  kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /Context
RAdhy, 1, 66.2
  sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //Context
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Context
RAdhy, 1, 158.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //Context
RAdhy, 1, 164.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //Context
RAdhy, 1, 221.1
  śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /Context
RAdhy, 1, 247.1
  samastaṃ ca parito vastramṛtsnayā /Context
RAdhy, 1, 251.2
  vastramṛttikayā limpet samagramapi kumpakam //Context
RAdhy, 1, 274.2
  saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //Context
RAdhy, 1, 277.1
  bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /Context
RAdhy, 1, 281.2
  tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //Context
RAdhy, 1, 284.1
  vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /Context
RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Context
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Context
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Context
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Context
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Context
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Context
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Context
RAdhy, 1, 361.2
  kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //Context
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Context
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Context
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Context
RAdhy, 1, 423.1
  pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā /Context
RAdhy, 1, 445.2
  kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //Context
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Context
RMañj, 2, 24.2
  saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet //Context
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Context
RMañj, 6, 69.1
  saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /Context
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Context
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Context
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Context
RRÅ, V.kh., 13, 38.3
  sarvato'ṅgulamānena vastramṛttikayā limpet //Context
RRÅ, V.kh., 19, 43.2
  vastramṛttikayā samyak kācakūpīṃ pralepayet //Context
RRÅ, V.kh., 8, 115.1
  samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /Context
RRS, 9, 33.1
  sarasāṃ gūḍhavaktrāṃ mṛdvastrāṅgulaghanāvṛtām /Context
RSK, 1, 21.1
  saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā /Context
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Context