References

ÅK, 1, 26, 16.1
  dviyāmaṃ svedayedevaṃ rasotthāpanahetave /Context
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Context
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Context
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Context
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Context
RArṇ, 16, 100.2
  sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //Context
RKDh, 1, 1, 177.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //Context
RRÅ, R.kh., 2, 13.1
  pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /Context
RRÅ, R.kh., 2, 22.1
  taptakhalve caturyāmam avicchinnaṃ vimardayet /Context
RRÅ, R.kh., 2, 44.2
  yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣāndhasaṃpuṭām //Context
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Context
RRÅ, R.kh., 3, 15.1
  suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /Context
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Context
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Context
RRÅ, R.kh., 3, 33.1
  evaṃ punaḥ punardhmātastriyāmair mriyate rasaḥ /Context
RRÅ, R.kh., 3, 44.2
  tadā bhasma vijānīyāccullyāṃ yāmaṃ nirīkṣayet //Context
RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Context
RRS, 10, 15.3
  varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //Context
RRS, 9, 46.1
  dviyāmaṃ svedayedeva rasotthāpanahetave /Context
ŚdhSaṃh, 2, 11, 29.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Context
ŚdhSaṃh, 2, 11, 33.1
  kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam /Context
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Context
ŚdhSaṃh, 2, 11, 50.2
  yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //Context