References

RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Context
RMañj, 2, 24.1
  mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 3, 13.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //Context
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Context
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Context
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Context
RMañj, 5, 8.2
  hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //Context
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Context
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Context
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Context
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Context
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Context
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Context
RMañj, 5, 60.1
  tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /Context
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Context
RMañj, 6, 84.0
  ghanasāreṇa yuktena candanena vilepayet //Context
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Context
RMañj, 6, 275.1
  vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ /Context