Fundstellen

RPSudh, 1, 51.1
  lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /Kontext
RPSudh, 1, 144.3
  kalkena lepitānyeva dhmāpayed andhamūṣayā //Kontext
RPSudh, 1, 156.1
  mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /Kontext
RPSudh, 10, 15.1
  turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /Kontext
RPSudh, 10, 16.0
  śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā //Kontext
RPSudh, 10, 17.1
  viḍena racitā yā tu viḍenaiva pralepitā /Kontext
RPSudh, 10, 19.2
  lepitā matkuṇasyātha śoṇitena balārasaiḥ //Kontext
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Kontext
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Kontext
RPSudh, 2, 46.2
  gojihvikārasenaiva saptavāraṃ pralepayet //Kontext
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Kontext
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Kontext
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Kontext
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Kontext
RPSudh, 4, 9.1
  patrāṇi lepayettena kalkenātha prayatnataḥ /Kontext
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Kontext
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Kontext
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Kontext
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Kontext
RPSudh, 4, 66.1
  śaśaraktena liptaṃ hi saptavāreṇa tāpitam /Kontext
RPSudh, 4, 67.1
  sāmudralavaṇaistadvallepitaṃ triphalājale /Kontext
RPSudh, 4, 98.1
  patrāṇyālepayettena tataḥ saṃpuṭake nyaset /Kontext
RPSudh, 4, 109.2
  rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /Kontext
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi sā //Kontext
RPSudh, 6, 49.1
  vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /Kontext
RPSudh, 7, 32.1
  kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext