References

RCint, 2, 7.0
  no previewContext
RCint, 3, 25.1
  naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake /Context
RCint, 3, 25.2
  ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //Context
RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Context
RCint, 3, 79.2
  viliptaṃ taptakhalvasthe rase dattvā vimardayet /Context
RCint, 3, 88.1
  aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /Context
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Context
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Context
RCint, 3, 145.2
  ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //Context
RCint, 3, 145.2
  ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //Context
RCint, 3, 159.2
  no previewContext
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 5, 14.2
  gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //Context
RCint, 6, 7.1
  varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /Context
RCint, 6, 9.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Context
RCint, 6, 10.2
  liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /Context
RCint, 6, 20.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Context
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Context
RCint, 6, 44.2
  vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //Context
RCint, 6, 52.1
  bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /Context
RCint, 7, 23.1
  raktasarṣapatailena lipte vāsasi dhārayet /Context
RCint, 7, 63.2
  pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //Context
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Context
RCint, 8, 44.2
  kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //Context
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre vā liptarandhake //Context
RCint, 8, 125.2
  liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa //Context
RCint, 8, 139.2
  tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //Context
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Context
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Context
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Context
RCint, 8, 200.1
  hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /Context
RCint, 8, 265.1
  liptvā tadāśu dhānye ca palalaughe nidhāpayet /Context