Fundstellen

BhPr, 1, 8, 46.1
  kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite /Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Kontext
BhPr, 2, 3, 60.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Kontext
BhPr, 2, 3, 106.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /Kontext
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
BhPr, 2, 3, 152.0
  pralimpettena kalkena vastramaṅgulamātrakam //Kontext
BhPr, 2, 3, 162.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //Kontext
BhPr, 2, 3, 170.2
  vilipya parito vaktre mudrāṃ dattvā viśoṣayet //Kontext
BhPr, 2, 3, 193.2
  tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //Kontext
BhPr, 2, 3, 242.2
  mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet //Kontext
BhPr, 2, 3, 251.2
  raktasarṣapatailākte tathā dhāryaṃ ca vāsasi //Kontext