References

BhPr, 2, 3, 220.1
  tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /Context
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Context
RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 15, 143.2
  piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //Context
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Context
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Context
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Context
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Context
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Context
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Context
RMañj, 6, 257.1
  hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /Context
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Context
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Context
RPSudh, 2, 81.1
  khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /Context
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Context
RRĂ…, R.kh., 3, 15.1
  suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /Context
ŚdhSaṃh, 2, 11, 64.2
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //Context
ŚdhSaṃh, 2, 11, 79.1
  kulatthakodravakvāthair dolāyantre vipācayet /Context
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Context