References

BhPr, 2, 3, 64.2
  svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ //Context
BhPr, 2, 3, 65.1
  yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare /Context
RAdhy, 1, 99.1
  śatāvarī ca dvilatā vajrakandādikarṇikā /Context
RAdhy, 1, 101.2
  nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam //Context
RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Context
RAdhy, 1, 290.1
  vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /Context
RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Context
RArṇ, 11, 127.1
  vajrakandaṃ vajralatā meṣaśṛṅgyamṛtāyasam /Context
RArṇ, 12, 101.1
  vajrakandaṃ samādāya rasamadhye vinikṣipet /Context
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Context
RArṇ, 6, 80.1
  meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /Context
RArṇ, 6, 99.1
  peṭārī haṃsapādī ca vajravallī ca sūraṇam /Context
RArṇ, 6, 105.1
  kaṇḍūlasūraṇenaiva śilayā laśunena ca /Context
RArṇ, 6, 105.1
  kaṇḍūlasūraṇenaiva śilayā laśunena ca /Context
RArṇ, 7, 6.3
  muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //Context
RArṇ, 7, 12.1
  kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /Context
RArṇ, 7, 140.1
  dhīrā sūraṇakandaśca kañcukī ca punarnavā /Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Context
RCint, 6, 42.1
  sūraṇapakṣe bṛhatpuṭapradānam /Context
RCint, 8, 70.2
  mānakandakabhallātavahnīnāṃ sūraṇasya ca //Context
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Context
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Context
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Context
RRÅ, R.kh., 4, 1.2
  meghanādo vacā hiṃgu śūraṇairmardayedrasam //Context
RRÅ, R.kh., 5, 35.1
  sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /Context
RRÅ, R.kh., 6, 11.2
  mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //Context
RRÅ, R.kh., 6, 33.2
  vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //Context
RRÅ, R.kh., 7, 21.1
  dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /Context
RRÅ, R.kh., 7, 37.2
  sūryāvartaṃ vajrakandaṃ kadalī devadālikā //Context
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Context
RRÅ, V.kh., 10, 59.2
  indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //Context
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Context
RRÅ, V.kh., 13, 2.2
  śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //Context
RRÅ, V.kh., 13, 5.2
  kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam //Context
RRÅ, V.kh., 13, 53.1
  haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /Context
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Context
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Context
RRÅ, V.kh., 2, 16.2
  kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam //Context
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Context
RRÅ, V.kh., 2, 33.1
  haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /Context
RRÅ, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Context
RRÅ, V.kh., 3, 90.1
  yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ /Context
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Context
RRS, 11, 108.1
  ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /Context
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Context
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Context
ŚdhSaṃh, 2, 11, 33.2
  svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //Context
ŚdhSaṃh, 2, 11, 68.2
  balāgomūtramusalītulasīsūraṇadravaiḥ //Context