References

RPSudh, 1, 51.2
  uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //Context
RPSudh, 1, 52.2
  culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //Context
RPSudh, 1, 54.3
  garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //Context
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Context
RPSudh, 1, 88.2
  tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset //Context
RPSudh, 1, 104.2
  bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //Context
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Context
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Context
RPSudh, 1, 128.2
  mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet //Context
RPSudh, 1, 136.1
  kalkametad hi madhye sūtaṃ nidhāpayet /Context
RPSudh, 10, 37.1
  kharparaṃ sthāpayettatra madhyagartopari dṛḍham /Context
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Context
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Context
RPSudh, 10, 49.1
  mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /Context
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Context
RPSudh, 10, 51.1
  mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /Context
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Context
RPSudh, 2, 10.1
  tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /Context
RPSudh, 2, 62.1
  kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /Context
RPSudh, 2, 67.2
  lepayetsaptavārāṇi bhūgarte golakaṃ nyaset //Context
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Context
RPSudh, 2, 89.1
  aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /Context
RPSudh, 2, 98.1
  madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /Context
RPSudh, 2, 104.1
  pakvamūṣā prakartavyā golaṃ garbhe niveśayet /Context
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Context
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Context
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Context
RPSudh, 3, 36.1
  mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset /Context
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Context
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RPSudh, 4, 10.1
  madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /Context
RPSudh, 4, 12.1
  tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet /Context
RPSudh, 4, 18.2
  vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet /Context
RPSudh, 4, 28.2
  mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset //Context
RPSudh, 4, 28.2
  mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset //Context
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Context
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Context
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Context
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Context
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Context
RPSudh, 4, 76.1
  piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /Context
RPSudh, 4, 81.2
  karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet //Context
RPSudh, 4, 82.1
  cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /Context
RPSudh, 4, 87.1
  pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /Context
RPSudh, 4, 87.2
  tasyopari ca patrāṇi samāni parito nyaset //Context
RPSudh, 4, 98.1
  patrāṇyālepayettena tataḥ saṃpuṭake nyaset /Context
RPSudh, 4, 104.2
  taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //Context
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //Context
RPSudh, 4, 108.1
  tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /Context
RPSudh, 5, 16.2
  cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //Context
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Context
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Context
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Context
RPSudh, 5, 122.1
  rasakastāpitaḥ samyak nikṣipto rasapūrake /Context
RPSudh, 5, 124.1
  kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /Context
RPSudh, 5, 126.2
  nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //Context
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Context
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Context
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Context
RPSudh, 6, 36.1
  bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /Context
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Context
RPSudh, 7, 29.1
  dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /Context
RPSudh, 7, 30.1
  kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /Context
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Context