Fundstellen

RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Kontext
RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Kontext
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Kontext
RArṇ, 11, 169.2
  ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //Kontext
RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Kontext
RArṇ, 11, 173.2
  garte gomayasampūrṇe vinyasya puṭapācanam /Kontext
RArṇ, 11, 185.2
  mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet //Kontext
RArṇ, 12, 24.1
  niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /Kontext
RArṇ, 12, 101.1
  vajrakandaṃ samādāya rasamadhye vinikṣipet /Kontext
RArṇ, 12, 106.1
  haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /Kontext
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 176.1
  pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet /Kontext
RArṇ, 12, 184.2
  kapāle mṛttikāṃ nyasya secayet salilena tu //Kontext
RArṇ, 12, 204.1
  rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam /Kontext
RArṇ, 12, 209.1
  anulomavilomena dehe'dhiṣṭhāpya kartarīm /Kontext
RArṇ, 12, 221.1
  sthāpayeddhānyarāśau tu divasānekaviṃśatim /Kontext
RArṇ, 12, 226.1
  sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /Kontext
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Kontext
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Kontext
RArṇ, 12, 315.1
  gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet /Kontext
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Kontext
RArṇ, 12, 323.1
  śailodake vinikṣipya bhūśaile kardame'pi vā /Kontext
RArṇ, 12, 343.1
  trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /Kontext
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Kontext
RArṇ, 12, 370.2
  kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /Kontext
RArṇ, 12, 370.2
  kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /Kontext
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Kontext
RArṇ, 12, 374.1
  sūtakaṃ tatra nikṣipet /Kontext
RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 14, 50.2
  bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /Kontext
RArṇ, 14, 52.1
  mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /Kontext
RArṇ, 14, 52.2
  bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //Kontext
RArṇ, 14, 52.2
  bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //Kontext
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 14, 164.2
  dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //Kontext
RArṇ, 15, 7.2
  jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //Kontext
RArṇ, 15, 39.2
  baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //Kontext
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 16, 17.3
  oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //Kontext
RArṇ, 16, 102.1
  ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /Kontext
RArṇ, 16, 104.2
  loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //Kontext
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 57.2
  kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //Kontext
RArṇ, 17, 58.1
  tathā takre niśāyukte taptataptaṃ ca dāpayet /Kontext
RArṇ, 17, 98.2
  sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ //Kontext
RArṇ, 17, 135.1
  peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /Kontext
RArṇ, 17, 139.2
  nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Kontext
RArṇ, 17, 144.2
  taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //Kontext
RArṇ, 4, 7.2
  mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /Kontext
RArṇ, 4, 9.1
  mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet /Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Kontext
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Kontext
RArṇ, 6, 28.1
  ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet /Kontext
RArṇ, 6, 33.2
  saptāhamātape taptam āmle kṣiptvā dinatrayam //Kontext
RArṇ, 6, 38.1
  grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /Kontext
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Kontext
RArṇ, 6, 51.2
  chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //Kontext
RArṇ, 6, 52.0
  uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //Kontext
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Kontext
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 100.2
  kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //Kontext
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 111.2
  bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //Kontext
RArṇ, 6, 122.2
  jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /Kontext
RArṇ, 7, 33.2
  mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //Kontext
RArṇ, 7, 40.2
  śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 41.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Kontext