Fundstellen

RRÅ, R.kh., 2, 10.2
  ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /Kontext
RRÅ, R.kh., 3, 6.2
  mūṣādho gomayaṃ cātra dattvā ca pāvakam //Kontext
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Kontext
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Kontext
RRÅ, R.kh., 4, 9.1
  śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /Kontext
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, R.kh., 4, 41.2
  bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 6, 3.2
  muñcatyagnau vinikṣipte pināko dalasaṃcayam //Kontext
RRÅ, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Kontext
RRÅ, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Kontext
RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Kontext
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Kontext
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 8, 18.1
  adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /Kontext
RRÅ, R.kh., 8, 21.1
  deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam /Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Kontext
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Kontext
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Kontext
RRÅ, R.kh., 8, 65.1
  samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet /Kontext
RRÅ, R.kh., 8, 68.2
  ūrdhve dattvā dhmātairgrāhyaṃ suśītalam //Kontext
RRÅ, R.kh., 8, 99.2
  tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Kontext
RRÅ, R.kh., 9, 33.1
  tindūphalasya majjābhirliptvā sthāpyātape khare /Kontext
RRÅ, R.kh., 9, 49.1
  dhānyarāśau nyaset paścāt tridinānte samuddharet /Kontext
RRÅ, V.kh., 1, 41.1
  sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /Kontext
RRÅ, V.kh., 1, 54.2
  karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam //Kontext
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 11.1
  etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 10, 18.1
  sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /Kontext
RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 11, 6.2
  samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //Kontext
RRÅ, V.kh., 11, 10.2
  tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /Kontext
RRÅ, V.kh., 12, 29.1
  viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /Kontext
RRÅ, V.kh., 12, 50.1
  śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Kontext
RRÅ, V.kh., 14, 30.2
  ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 31.2
  rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //Kontext
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Kontext
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 16, 6.2
  dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ //Kontext
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Kontext
RRÅ, V.kh., 16, 17.1
  gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /Kontext
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÅ, V.kh., 16, 69.2
  pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 17, 33.2
  tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /Kontext
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Kontext
RRÅ, V.kh., 17, 67.1
  sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /Kontext
RRÅ, V.kh., 18, 126.2
  drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /Kontext
RRÅ, V.kh., 19, 25.2
  chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Kontext
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Kontext
RRÅ, V.kh., 19, 135.1
  tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet /Kontext
RRÅ, V.kh., 19, 136.1
  kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /Kontext
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Kontext
RRÅ, V.kh., 19, 138.2
  tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //Kontext
RRÅ, V.kh., 2, 22.1
  kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /Kontext
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 20.1
  taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /Kontext
RRÅ, V.kh., 20, 83.2
  mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //Kontext
RRÅ, V.kh., 20, 88.1
  tena tārasya patrāṇi liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Kontext
RRÅ, V.kh., 3, 44.1
  vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /Kontext
RRÅ, V.kh., 3, 60.2
  vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //Kontext
RRÅ, V.kh., 3, 71.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /Kontext
RRÅ, V.kh., 4, 15.1
  tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet /Kontext
RRÅ, V.kh., 4, 18.1
  tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam /Kontext
RRÅ, V.kh., 4, 42.2
  chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //Kontext
RRÅ, V.kh., 4, 97.1
  udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /Kontext
RRÅ, V.kh., 4, 105.2
  mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet //Kontext
RRÅ, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Kontext
RRÅ, V.kh., 5, 37.2
  tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 5, 53.1
  aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /Kontext
RRÅ, V.kh., 5, 55.1
  drāvayitvā kṣipettaile putrajīvotthite punaḥ /Kontext
RRÅ, V.kh., 5, 55.2
  evaṃ vāradvaye kṣipte vardhate varṇakadvayam //Kontext
RRÅ, V.kh., 6, 7.2
  vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext
RRÅ, V.kh., 6, 18.1
  mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Kontext
RRÅ, V.kh., 6, 24.2
  drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //Kontext
RRÅ, V.kh., 6, 33.1
  pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /Kontext
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Kontext
RRÅ, V.kh., 6, 41.1
  dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ /Kontext
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Kontext
RRÅ, V.kh., 6, 50.1
  śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /Kontext
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Kontext
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 6, 64.1
  samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 6, 66.2
  āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 6, 79.1
  śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /Kontext
RRÅ, V.kh., 6, 81.2
  andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet //Kontext
RRÅ, V.kh., 6, 88.1
  ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 6, 105.1
  dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /Kontext
RRÅ, V.kh., 6, 120.1
  nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /Kontext
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 45.1
  ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /Kontext
RRÅ, V.kh., 7, 52.1
  ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa /Kontext
RRÅ, V.kh., 7, 52.2
  mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt //Kontext
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 7, 63.2
  ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam //Kontext
RRÅ, V.kh., 7, 67.1
  ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /Kontext
RRÅ, V.kh., 7, 67.2
  samena pūrvakalkena ruddhvā tadvatpuṭe pacet //Kontext
RRÅ, V.kh., 7, 69.2
  samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Kontext
RRÅ, V.kh., 7, 80.2
  samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //Kontext
RRÅ, V.kh., 7, 94.1
  ruddhvātha bhūdhare pacyāddinānte tu samuddharet /Kontext
RRÅ, V.kh., 7, 98.2
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 7, 103.1
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Kontext
RRÅ, V.kh., 7, 125.1
  mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /Kontext
RRÅ, V.kh., 8, 3.1
  tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 20.2
  kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 20.2
  kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 36.1
  mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /Kontext
RRÅ, V.kh., 8, 52.2
  ruddhvātha bhūdhare pacyādahorātrātsamuddharet //Kontext
RRÅ, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÅ, V.kh., 8, 108.2
  tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet //Kontext
RRÅ, V.kh., 8, 109.1
  ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /Kontext
RRÅ, V.kh., 8, 115.2
  sacchidre vālukāyantre kūpyāmāropitaṃ pacet //Kontext
RRÅ, V.kh., 8, 142.2
  dattvā dalasya saṃrudhya samyaggajapuṭe pacet //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Kontext
RRÅ, V.kh., 9, 17.2
  cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Kontext
RRÅ, V.kh., 9, 72.1
  tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 94.2
  ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //Kontext
RRÅ, V.kh., 9, 95.2
  amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //Kontext
RRÅ, V.kh., 9, 123.1
  vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /Kontext
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Kontext