Fundstellen

ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Kontext
ÅK, 1, 26, 43.1
  sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /Kontext
ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
ÅK, 1, 26, 48.1
  vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /Kontext
ÅK, 1, 26, 49.1
  tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /Kontext
ÅK, 1, 26, 49.2
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
ÅK, 1, 26, 53.1
  yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /Kontext
ÅK, 1, 26, 70.1
  tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /Kontext
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
ÅK, 1, 26, 79.1
  tanūni svarṇapatrāṇi tasyāmupari vinyaset /Kontext
ÅK, 1, 26, 85.1
  tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /Kontext
ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 211.1
  mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /Kontext
ÅK, 1, 26, 214.1
  bhūricchidravatīṃ cakrīṃ valayopari nikṣipet /Kontext
ÅK, 1, 26, 224.2
  koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet //Kontext
ÅK, 1, 26, 225.1
  vanotpalasahasrārdhaṃ kovikopari nikṣipet /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 1, 26, 227.1
  vinyasetkumudīṃ tatra puṭanadravyapūritām /Kontext
ÅK, 2, 1, 278.1
  dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /Kontext