References

RKDh, 1, 1, 19.2
  tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /Context
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Context
RKDh, 1, 1, 33.2
  navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset //Context
RKDh, 1, 1, 35.1
  cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /Context
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Context
RKDh, 1, 1, 48.2
  adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //Context
RKDh, 1, 1, 50.2
  jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //Context
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Context
RKDh, 1, 1, 53.1
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /Context
RKDh, 1, 1, 57.1
  cullyām āropayed etat pātanayantram īritam /Context
RKDh, 1, 1, 60.2
  cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /Context
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Context
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Context
RKDh, 1, 1, 94.4
  vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //Context
RKDh, 1, 1, 95.2
  garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //Context
RKDh, 1, 1, 96.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Context
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Context
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Context
RKDh, 1, 1, 128.2
  svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca /Context
RKDh, 1, 1, 129.2
  tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //Context
RKDh, 1, 1, 153.2
  vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //Context
RKDh, 1, 1, 154.1
  tato narotsedhamitau stambhau bhūtau tu vinyaset /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RKDh, 1, 1, 163.1
  cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /Context