References

RCint, 8, 217.2
  abhyāsādyasya bhagavān lakṣanārīṣu vallabhaḥ //Context
RCint, 8, 240.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /Context
RCint, 8, 266.2
  evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /Context
RMañj, 6, 284.2
  abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ //Context
RMañj, 6, 287.1
  mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām /Context
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Context
RRÅ, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Context
RRÅ, R.kh., 4, 52.2
  sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam //Context
RRÅ, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Context
RRÅ, R.kh., 9, 53.3
  abhyāsayogād dṛḍhayogasiddham /Context
RRÅ, V.kh., 1, 7.1
  rasībhavanti lohāni dehā api susevanāt /Context
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Context