References

RArṇ, 12, 17.2
  dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //Context
RArṇ, 12, 68.3
  dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //Context
RArṇ, 12, 161.1
  meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram /Context
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Context
RArṇ, 12, 308.2
  madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //Context
RArṇ, 12, 349.1
  secayettat tathāveṣṭya guhyasthāne nidhāpayet /Context
RArṇ, 17, 29.2
  saptāhaṃ sthāpayettāre niṣekād raktivardhanam //Context
RArṇ, 17, 156.2
  bījasaṃyuktamāvartya sthāpayenmatimān sadā //Context
RArṇ, 17, 157.2
  rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /Context
RArṇ, 6, 60.2
  saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //Context