References

RPSudh, 1, 52.2
  culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //Context
RPSudh, 1, 54.3
  garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //Context
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Context
RPSudh, 1, 84.2
  kramādagniḥ prakartavyo divasārdhakameva hi //Context
RPSudh, 1, 94.2
  samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //Context
RPSudh, 1, 129.1
  tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /Context
RPSudh, 10, 13.3
  kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //Context
RPSudh, 10, 20.1
  caturyāmaṃ dhmāpitā hi dravate naiva vahninā /Context
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Context
RPSudh, 10, 45.3
  adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //Context
RPSudh, 10, 49.2
  adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //Context
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Context
RPSudh, 2, 14.2
  gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //Context
RPSudh, 2, 83.2
  paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //Context
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Context
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 15.1
  atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /Context
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Context
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Context
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Context
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Context
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 55.2
  pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //Context
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Context
RPSudh, 4, 10.1
  madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /Context
RPSudh, 4, 23.2
  yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /Context
RPSudh, 4, 29.1
  vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /Context
RPSudh, 4, 43.1
  yāmaikaṃ pācayedagnau garbhayantrodarāntare /Context
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Context
RPSudh, 4, 68.2
  agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //Context
RPSudh, 4, 82.2
  chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //Context
RPSudh, 4, 88.2
  puṭayedagninā samyak svāṃgaśītaṃ samuddharet //Context
RPSudh, 4, 90.2
  vipacedagniyogena yāmaṣoḍaśamātrayā //Context
RPSudh, 4, 98.2
  puṭena vipaced dhīmān vārāheṇa kharāgninā /Context
RPSudh, 4, 100.2
  adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam /Context
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Context
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Context
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Context
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Context
RPSudh, 5, 14.2
  tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //Context
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Context
RPSudh, 5, 32.2
  agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //Context
RPSudh, 5, 36.1
  yadi cet śatavārāṇi pācayettīvravahninā /Context
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Context
RPSudh, 5, 99.1
  vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet /Context
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Context
RPSudh, 5, 121.1
  kṛtau yenāgnisahanau sūtakharparakau śubhau /Context
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Context
RPSudh, 6, 8.1
  vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam /Context
RPSudh, 6, 46.1
  vahninā svedayedrātrau prātarutthāya mardayet /Context
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Context
RPSudh, 7, 34.2
  viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /Context