References

RArṇ, 10, 21.2
  niyamito bhavatyeṣa cullikāgnisahastathā //Context
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Context
RArṇ, 11, 5.1
  yāvaddināni vahnistho jāryate dhāryate rasaḥ /Context
RArṇ, 11, 36.2
  mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //Context
RArṇ, 11, 61.3
  kṣārāranālataileṣu svedayenmṛdunāgninā //Context
RArṇ, 11, 76.2
  agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //Context
RArṇ, 11, 85.1
  hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ /Context
RArṇ, 11, 85.2
  vahnisūtakayor vairaṃ tayormitreṇa mitratā //Context
RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Context
RArṇ, 11, 124.2
  tataḥ śalākayā grāsān agnistho grasate rasaḥ //Context
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 145.2
  agnistho jārayellohān bandhamāyāti sūtakaḥ //Context
RArṇ, 11, 149.1
  agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /Context
RArṇ, 11, 149.2
  haṭhāgninā dhāmyamāno grasate sarvamādarāt //Context
RArṇ, 11, 150.2
  mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate //Context
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Context
RArṇ, 11, 185.2
  mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet //Context
RArṇ, 11, 195.2
  tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //Context
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Context
RArṇ, 11, 204.2
  agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //Context
RArṇ, 11, 208.2
  haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //Context
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Context
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Context
RArṇ, 12, 75.2
  akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //Context
RArṇ, 12, 104.1
  mriyate nātra saṃdeho dhmātastīvrānalena tu /Context
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Context
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā vā pāvakena tu /Context
RArṇ, 12, 154.1
  sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /Context
RArṇ, 12, 169.2
  dhameddhavāgninā caiva jāyate hema śobhanam //Context
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Context
RArṇ, 12, 206.2
  sā jvālākartarī caiva śaktirghorasya kartarī //Context
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Context
RArṇ, 13, 4.2
  sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //Context
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Context
RArṇ, 13, 23.1
  tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /Context
RArṇ, 14, 88.0
  mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //Context
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Context
RArṇ, 14, 169.2
  ātape dhārayitvā tu adhaḥ kuryādathānalam //Context
RArṇ, 15, 14.2
  puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //Context
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Context
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Context
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Context
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Context
RArṇ, 15, 118.2
  mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //Context
RArṇ, 15, 132.2
  khoṭastu jāyate devi sudhmātaḥ khadirāgninā //Context
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Context
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Context
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Context
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Context
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 177.2
  rasasya pariṇāmāya mahadagnisthito bhavet //Context
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 15.2
  prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //Context
RArṇ, 16, 19.2
  prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //Context
RArṇ, 16, 80.2
  taptāyase'thavā lohamuṣṭinā mṛduvahninā //Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 17, 3.1
  tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /Context
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Context
RArṇ, 17, 115.1
  ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /Context
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Context
RArṇ, 17, 144.2
  taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //Context
RArṇ, 17, 156.1
  upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /Context
RArṇ, 4, 1.2
  yantramūṣāgnimānāni na jñātvā mantravedyapi /Context
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Context
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Context
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Context
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Context
RArṇ, 4, 15.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Context
RArṇ, 4, 27.2
  mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //Context
RArṇ, 4, 28.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RArṇ, 4, 50.1
  vaṅge jvālā kapotābhā nāge malinadhūmakā /Context
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Context
RArṇ, 4, 57.3
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Context
RArṇ, 4, 57.3
  bhastrayā jvālamārgeṇa jvālayecca hutāśanam //Context
RArṇ, 4, 62.2
  dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet //Context
RArṇ, 4, 64.1
  devatānugrahaṃ prāpya yantramūṣāgnimānavit /Context
RArṇ, 4, 65.1
  yantramūṣāgnimānāni varṇitāni sureśvari /Context
RArṇ, 6, 4.2
  pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //Context
RArṇ, 6, 5.1
  dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /Context
RArṇ, 6, 5.2
  agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //Context
RArṇ, 6, 6.0
  agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //Context
RArṇ, 6, 16.1
  dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /Context
RArṇ, 6, 32.2
  kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RArṇ, 6, 131.1
  aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /Context
RArṇ, 7, 24.2
  vaṅgavaddravate vahnau capalas tena kīrtitaḥ //Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RArṇ, 7, 70.2
  āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //Context
RArṇ, 7, 95.1
  koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /Context
RArṇ, 7, 129.3
  lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //Context
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Context
RArṇ, 7, 146.1
  milanti ca rasenāśu vahnisthānyakṣayāṇi ca /Context
RArṇ, 8, 33.1
  etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context
RArṇ, 9, 12.2
  lohapātre pacedyantre haṃsapāke 'gnimānavit //Context