References

RSK, 1, 21.2
  tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //Context
RSK, 1, 35.2
  kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //Context
RSK, 1, 43.2
  yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //Context
RSK, 2, 4.1
  svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /Context
RSK, 2, 8.2
  triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //Context
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Context
RSK, 2, 39.1
  lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /Context
RSK, 2, 52.2
  sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //Context
RSK, 2, 58.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //Context