References

RCint, 2, 3.0
  no previewContext
RCint, 2, 7.0
  no previewContext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Context
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Context
RCint, 3, 1.2
  svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //Context
RCint, 3, 21.1
  saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /Context
RCint, 3, 28.1
  rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /Context
RCint, 3, 44.2
  yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //Context
RCint, 3, 45.2
  dinamekaṃ rasendrasya yo dadāti hutāśanam //Context
RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Context
RCint, 3, 70.2
  lohapātre pacedyantre haṃsapākāgnimānavit //Context
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Context
RCint, 3, 83.1
  ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /Context
RCint, 3, 88.1
  aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /Context
RCint, 3, 88.3
  aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //Context
RCint, 3, 100.2
  vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //Context
RCint, 3, 106.2
  tataḥ kacchapayantreṇa jvalane jārayedrasam //Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 176.2
  viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //Context
RCint, 3, 183.1
  no previewContext
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Context
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Context
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Context
RCint, 4, 9.2
  melayati sarvadhātūnaṅgārāgnau tu dhamanena //Context
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Context
RCint, 4, 23.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Context
RCint, 4, 33.1
  ekīkṛtya lohapātre pācayenmṛdunāgninā /Context
RCint, 5, 4.1
  lauhapātre vinikṣipya ghṛtam agnau pratāpayet /Context
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Context
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Context
RCint, 6, 37.2
  pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /Context
RCint, 6, 45.1
  ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham /Context
RCint, 6, 70.2
  āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //Context
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Context
RCint, 7, 84.3
  dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //Context
RCint, 7, 85.2
  muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //Context
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Context
RCint, 8, 8.1
  adhastāpa uparyāpo madhye pāradagandhakau /Context
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Context
RCint, 8, 50.1
  ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /Context
RCint, 8, 63.2
  vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //Context
RCint, 8, 64.1
  jvālā ca tasya roddhavyā triphalāyā rasena ca /Context
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Context
RCint, 8, 81.3
  nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //Context
RCint, 8, 96.2
  drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //Context
RCint, 8, 121.2
  vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //Context
RCint, 8, 127.1
  vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /Context
RCint, 8, 127.1
  vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /Context
RCint, 8, 129.1
  sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /Context
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Context
RCint, 8, 137.1
  antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya /Context
RCint, 8, 140.1
  tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ /Context
RCint, 8, 146.2
  tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //Context
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Context
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Context
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Context
RCint, 8, 225.1
  lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /Context
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Context
RCint, 8, 278.2
  kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //Context