References

RAdhy, 1, 60.2
  tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //Context
RAdhy, 1, 63.1
  sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /Context
RAdhy, 1, 68.1
  adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /Context
RAdhy, 1, 73.2
  pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //Context
RAdhy, 1, 76.2
  sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 78.2
  culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //Context
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Context
RAdhy, 1, 86.1
  vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /Context
RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Context
RAdhy, 1, 91.2
  kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //Context
RAdhy, 1, 109.1
  baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /Context
RAdhy, 1, 119.1
  pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /Context
RAdhy, 1, 121.2
  taptakharparavinyastaṃ pradahettīvravahninā //Context
RAdhy, 1, 129.2
  agnau hi vyomajīrṇasya lakṣaṇam //Context
RAdhy, 1, 131.1
  tato lohakapālasthaṃ svedayenmṛduvahninā /Context
RAdhy, 1, 136.2
  haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat //Context
RAdhy, 1, 148.1
  thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /Context
RAdhy, 1, 152.1
  thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /Context
RAdhy, 1, 155.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /Context
RAdhy, 1, 158.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //Context
RAdhy, 1, 164.2
  vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //Context
RAdhy, 1, 168.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /Context
RAdhy, 1, 171.2
  thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //Context
RAdhy, 1, 172.1
  jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /Context
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Context
RAdhy, 1, 181.1
  mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /Context
RAdhy, 1, 198.2
  pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //Context
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Context
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Context
RAdhy, 1, 222.1
  śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /Context
RAdhy, 1, 228.2
  sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //Context
RAdhy, 1, 252.2
  haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe //Context
RAdhy, 1, 275.1
  chāṇakāni kṣiptvāgniṃ jvālayettataḥ /Context
RAdhy, 1, 278.2
  pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //Context
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Context
RAdhy, 1, 295.1
  agninā dahyate naiva bhajyate na hato ghanaiḥ /Context
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Context
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Context
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Context
RAdhy, 1, 315.2
  suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //Context
RAdhy, 1, 319.1
  dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /Context
RAdhy, 1, 362.1
  ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /Context
RAdhy, 1, 369.1
  ahorātraṃ mṛduvahnimekaviṃśativāsarān /Context
RAdhy, 1, 377.1
  tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /Context
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Context
RAdhy, 1, 388.2
  jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam //Context
RAdhy, 1, 427.2
  kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //Context
RAdhy, 1, 432.2
  ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //Context
RAdhy, 1, 447.2
  culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //Context
RAdhy, 1, 468.1
  mṛdvagnau svedayettena dolāyantre dinadvayam /Context
RAdhy, 1, 471.1
  culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /Context