References

KaiNigh, 2, 14.2
  vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā //Context
KaiNigh, 2, 14.2
  vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā //Context
KaiNigh, 2, 14.2
  vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā //Context
KaiNigh, 2, 14.2
  vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā //Context
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Context
RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Context
RājNigh, 13, 35.1
  vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram /Context
RājNigh, 13, 35.1
  vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram /Context
RājNigh, 13, 35.1
  vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram /Context
RājNigh, 13, 35.1
  vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram /Context
RājNigh, 13, 35.2
  nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam //Context
RājNigh, 13, 35.2
  nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam //Context
RājNigh, 13, 35.2
  nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam //Context
RājNigh, 13, 35.2
  nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam //Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Context
RCūM, 14, 179.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RCūM, 14, 182.1
  drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /Context
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Context
RPSudh, 4, 3.2
  saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /Context
RPSudh, 4, 114.1
  lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /Context
RPSudh, 4, 114.2
  tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //Context
RPSudh, 4, 115.2
  gandhatālena puṭitaṃ mriyate vartalohakam //Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Context
RRS, 5, 212.2
  tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam //Context
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Context
RRS, 5, 216.1
  mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam /Context