References

RRÅ, R.kh., 3, 5.2
  svāṅgaśītalatāṃ jñātvā jīrṇe taile ca gandhakam //Context
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Context
RRÅ, R.kh., 6, 16.2
  svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //Context
RRÅ, R.kh., 8, 22.1
  svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam /Context
RRÅ, R.kh., 8, 60.1
  svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /Context
RRÅ, R.kh., 8, 80.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /Context
RRÅ, V.kh., 12, 30.2
  svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /Context
RRÅ, V.kh., 13, 12.1
  samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 15, 48.1
  kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /Context
RRÅ, V.kh., 20, 102.1
  svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Context
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Context
RRÅ, V.kh., 4, 51.1
  ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /Context
RRÅ, V.kh., 6, 35.1
  svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /Context
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Context
RRÅ, V.kh., 8, 21.1
  mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /Context
RRÅ, V.kh., 8, 82.2
  svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /Context
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Context