References

RAdhy, 1, 1.2
  natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam //Context
RAdhy, 1, 10.1
  śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /Context
RArṇ, 1, 3.2
  praṇamya śirasā devī pārvatī paripṛcchati //Context
RArṇ, 11, 104.1
  bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ /Context
RCint, 8, 59.1
  praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram /Context
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Context
RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Context
RPSudh, 1, 2.2
  sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //Context
RPSudh, 1, 3.2
  kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //Context
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RRĂ…, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Context
RSK, 1, 1.1
  śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /Context