Fundstellen

RPSudh, 1, 7.1
  aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /Kontext
RPSudh, 1, 17.1
  tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /Kontext
RPSudh, 1, 18.2
  kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //Kontext
RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Kontext
RPSudh, 1, 22.1
  itthaṃ sūtodbhavaṃ jñātvā na khalu /Kontext
RPSudh, 1, 25.3
  uddeśato mayātraiva nāmāni kathitāni vai //Kontext
RPSudh, 1, 26.2
  malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /Kontext
RPSudh, 1, 34.1
  guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /Kontext
RPSudh, 1, 40.2
  bahirmalavināśāya rasarājaṃ tu niścitam //Kontext
RPSudh, 1, 59.0
  yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //Kontext
RPSudh, 1, 63.1
  pidhānena yathā samyak mudritaṃ mṛtsnayā khalu /Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 85.2
  anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam //Kontext
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Kontext
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Kontext
RPSudh, 1, 116.1
  dviguṇe triguṇe caiva kathyate 'tra mayā khalu /Kontext
RPSudh, 1, 148.2
  dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //Kontext
RPSudh, 10, 13.3
  kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //Kontext
RPSudh, 10, 32.1
  adhobhāge vidhātavyā dehalī dhamanāya vai /Kontext
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Kontext
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Kontext
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Kontext
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Kontext
RPSudh, 2, 11.4
  mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //Kontext
RPSudh, 2, 12.1
  athāparaḥ prakāro hi bandhanasyāpi pārade /Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Kontext
RPSudh, 2, 30.2
  pāṭhārasena saṃmardya lajjālusvarasena vai //Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Kontext
RPSudh, 2, 38.1
  kāmbojīrasakenāpi tathā nāḍīrasena vai /Kontext
RPSudh, 2, 40.2
  ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //Kontext
RPSudh, 2, 56.1
  abhradrutisamāyoge rasendro vadhyate khalu /Kontext
RPSudh, 2, 66.2
  pratyahaṃ kṣālayedrātrau rasenoktena vai divā //Kontext
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Kontext
RPSudh, 2, 82.2
  bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //Kontext
RPSudh, 2, 84.1
  dināni saptasaṃkhyāni mukham utpadyate dhruvam /Kontext
RPSudh, 2, 88.1
  navanītasamo varṇaḥ sūtakasyāpi dṛśyate /Kontext
RPSudh, 2, 90.1
  anenaiva prakāreṇa trivāraṃ pācayed dhruvam /Kontext
RPSudh, 2, 107.1
  sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /Kontext
RPSudh, 3, 5.1
  akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /Kontext
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Kontext
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Kontext
RPSudh, 3, 16.1
  tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Kontext
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Kontext
RPSudh, 3, 25.1
  tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai /Kontext
RPSudh, 3, 26.2
  śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //Kontext
RPSudh, 3, 27.1
  saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /Kontext
RPSudh, 3, 32.1
  vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /Kontext
RPSudh, 3, 33.1
  amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /Kontext
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Kontext
RPSudh, 3, 55.1
  tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 3, 59.0
  mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī //Kontext
RPSudh, 3, 64.3
  jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Kontext
RPSudh, 4, 13.1
  guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam /Kontext
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Kontext
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Kontext
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Kontext
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RPSudh, 4, 24.2
  tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //Kontext
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Kontext
RPSudh, 4, 31.1
  anena vidhinā samyak rajataṃ mriyate dhruvam /Kontext
RPSudh, 4, 32.1
  viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RPSudh, 4, 52.1
  sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi /Kontext
RPSudh, 4, 57.2
  kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //Kontext
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Kontext
RPSudh, 4, 73.1
  anena vidhinā samyag bhasmībhavati niścitam /Kontext
RPSudh, 4, 83.2
  anena vidhinā śeṣamapakvaṃ mārayed dhruvam //Kontext
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Kontext
RPSudh, 4, 100.2
  adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam /Kontext
RPSudh, 5, 9.1
  nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /Kontext
RPSudh, 5, 10.1
  viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /Kontext
RPSudh, 5, 14.1
  pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /Kontext
RPSudh, 5, 15.1
  kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /Kontext
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Kontext
RPSudh, 5, 22.2
  kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam //Kontext
RPSudh, 5, 32.1
  bharjitaṃ daśavārāṇi lohakharparakeṇa vai /Kontext
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Kontext
RPSudh, 5, 46.1
  kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /Kontext
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Kontext
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Kontext
RPSudh, 5, 62.1
  kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam /Kontext
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Kontext
RPSudh, 5, 65.2
  śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai //Kontext
RPSudh, 5, 68.2
  trivarṣasevanānnūnaṃ valīpalitanāśanam //Kontext
RPSudh, 5, 70.1
  ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 92.2
  dvitīyo rūpyavimalo rūpyavad dṛśyate khalu //Kontext
RPSudh, 5, 97.1
  manaḥśilā pañcaguṇā vālukāyantrake khalu /Kontext
RPSudh, 5, 98.1
  samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /Kontext
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Kontext
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Kontext
RPSudh, 5, 113.2
  jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //Kontext
RPSudh, 5, 115.2
  vallonmitaṃ vai seveta sarvarogagaṇāpaham //Kontext
RPSudh, 6, 9.2
  yāni kāryakarāṇyeva satvāni kathitāni vai //Kontext
RPSudh, 6, 15.1
  dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /Kontext
RPSudh, 6, 18.2
  munipatrarasenāpi śṛṅgaverarasena vā //Kontext
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Kontext
RPSudh, 6, 31.2
  jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //Kontext
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Kontext
RPSudh, 6, 40.1
  kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam /Kontext
RPSudh, 6, 45.2
  bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RPSudh, 6, 55.1
  pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /Kontext
RPSudh, 6, 58.1
  rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /Kontext
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Kontext
RPSudh, 6, 91.1
  sādhāraṇarasāḥ sarve bījapūrarasena vai /Kontext
RPSudh, 7, 14.2
  ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //Kontext
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Kontext
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Kontext
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Kontext
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //Kontext
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Kontext
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Kontext
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Kontext
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Kontext
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Kontext
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Kontext
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RPSudh, 7, 64.1
  tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /Kontext
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Kontext
RPSudh, 7, 67.1
  sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /Kontext
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Kontext