Fundstellen

RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 3, 46.2
  ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /Kontext
RCint, 3, 155.2
  śaśihelihiraṇyamūṣikā dhruvam lakṣmīm //Kontext
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Kontext
RCint, 6, 54.3
  evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //Kontext
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Kontext
RCint, 7, 3.1
  tatkhalvaṣṭādaśaprakāraṃ bhavati /Kontext
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Kontext
RCint, 7, 71.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCint, 7, 78.3
  puṭetpātālayantreṇa sattvaṃ patati niścitam //Kontext
RCint, 7, 117.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RCint, 8, 93.2
  jagatāmupakārāya durnāmārirayaṃ dhruvam //Kontext
RCint, 8, 97.2
  kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCint, 8, 144.2
  kathitamapi heyam auṣadham ucitam upādeyam anyad api //Kontext
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Kontext
RCint, 8, 187.2
  raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam //Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext