References

RAdhy, 1, 33.2
  mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam //Context
RAdhy, 1, 41.1
  saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /Context
RAdhy, 1, 46.2
  tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //Context
RAdhy, 1, 74.1
  pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /Context
RAdhy, 1, 134.2
  utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //Context
RAdhy, 1, 147.2
  tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //Context
RAdhy, 1, 156.1
  jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /Context
RAdhy, 1, 157.2
  kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //Context
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Context
RAdhy, 1, 205.1
  mriyate na viṣeṇāpi dahyate naiva vahninā /Context
RAdhy, 1, 206.1
  maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /Context
RAdhy, 1, 210.1
  uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam /Context
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Context
RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Context
RAdhy, 1, 247.2
  yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //Context
RAdhy, 1, 254.1
  bhāvenāpi mṛto bheko yatra kutrāpi labhyate /Context
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Context
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Context
RAdhy, 1, 302.2
  pañcame chinnāśchidyante hīrakā dhruvam //Context
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Context
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Context
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Context
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Context
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Context
RAdhy, 1, 403.2
  palitaṃ mūlato yāti valināśo bhaved dhruvam //Context
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Context
RAdhy, 1, 417.2
  tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //Context
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Context
RAdhy, 1, 438.2
  khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //Context
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Context
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Context
RAdhy, 1, 462.1
  avāṅmāsaikataḥ pūrvaṃ niṣpatter phalādapi /Context