Fundstellen

RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Kontext
RHT, 11, 3.1
  ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /Kontext
RHT, 12, 11.2
  mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //Kontext
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Kontext
RHT, 16, 6.2
  tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //Kontext
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Kontext
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RHT, 16, 21.2
  bījaṃ sūtasyopari nipatati badhnātyasaṃdeham //Kontext
RHT, 16, 25.2
  punarapi sāritasūto vidhyati koṭyaṃśataḥ śulbam //Kontext
RHT, 16, 31.2
  anusārito'yutena ca vidhināpi balābalaṃ jñātvā //Kontext
RHT, 16, 33.1
  koṭiṃ vidhyati sūto'pyanusāritaḥ sarati bījena /Kontext
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Kontext
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Kontext
RHT, 18, 29.2
  vārāṃśca viṃśatirapi galitaṃ secayettadanu //Kontext
RHT, 18, 30.2
  vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //Kontext
RHT, 18, 32.2
  mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //Kontext
RHT, 18, 67.2
  evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ //Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 15.2
  niyataṃ garbhadrāvī sa rajyate badhyate caivam //Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RHT, 8, 2.2
  śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //Kontext
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Kontext
RHT, 9, 2.2
  dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //Kontext