References

RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Context
RCint, 3, 178.1
  karṣā iti bahuvacanāttrayaḥ /Context
RCint, 5, 18.1
  śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /Context
RCint, 8, 19.2
  vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /Context
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context