References

RRÅ, R.kh., 1, 7.1
  hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /Context
RRÅ, R.kh., 2, 5.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //Context
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Context
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Context
RRÅ, R.kh., 2, 7.1
  kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /Context
RRÅ, R.kh., 3, 17.1
  jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Context
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Context
RRÅ, V.kh., 17, 47.1
  atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /Context
RRÅ, V.kh., 19, 26.2
  nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //Context
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Context
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Context
RRÅ, V.kh., 20, 113.1
  atisthūlasya bhekasya nivāryāntrāṇi tatra vai /Context
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 4, 7.1
  ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /Context